वियोजित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोजितः, त्रि, वियोगं प्रापितः । विपूर्ब्बञ्यन्त- युजधातोः क्तप्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोजित¦ mfn. (-तः-ता-तं)
1. Separated, disjoined, disunited.
2. Parted from, deprived of. E. वि privative, योजित joined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोजित [viyōjita], p. p.

Separated.

Separated from, deprived of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वियोजित/ वि- mfn. (fr. Caus. ) disjoined , disunited , separated from or deprived of( instr. or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=वियोजित&oldid=266730" इत्यस्माद् प्रतिप्राप्तम्