विर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरम् [viram], 1 P.

To end, terminate, come to an end; अविदितगतयामा रात्रिरेव व्यरंसीत् U.1.27;6.33.

To cease, desist, stop, leave off (speaking &c.); एतावदुक्त्वा विरते मृगेन्द्रे R.2.51; Śi.2.13; oft. with abl.; हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः Bv.4.25; न स्थिरकर्मा विरराम कर्मणः R.8.22; वत्सैतस्माद्विरम विरमातःपरं न क्षमो$स्मि U.1. 33; Bh.2.8.

"https://sa.wiktionary.org/w/index.php?title=विर&oldid=266757" इत्यस्माद् प्रतिप्राप्तम्