विरक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्तः, त्रि, (वि + रन्ज + क्तः ।) विरागयुक्तः । अननुरक्तः । यथा, -- “ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । स्वलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥” इति श्रीभागवते ११ स्कन्धे १८ अध्यायः ॥ (यथा च । “त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसन्ने मम किं गुणेन । रक्ते विरक्ते च वरे बधूनां निरर्थकः कुङ्कुमराग एषः ॥” इत्युद्भटः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्त¦ त्रि॰ वि + रन्ज--क्त।

१ विच्छिन्ने

२ अननुरक्ते

३ दुर्भगायां स्त्रियां स्त्री त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Averse, indifferent, free from inclination or affection.
2. Stoical, void of attachment to worldly objects.
3. Impassioned, interested, feeling passion or regard for any person or any thing.
4. Discoloured. E. वि privative or pleonastic, before रञ्ज् to feel passion, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्त [virakta], p. p.

Very red, ruddy; विरक्तसंध्याकपिशं पुरस्तात् R.13.64.

Discoloured.

Changed in mind, disaffected, displeased; यां चिन्तयामि सततं मयि सा विरक्ता Bh.2.2.

Free from passion or worldly attachment, indifferent; विरक्तः प्रव्रजेद् धीमान् सरक्तस्तु गृहे वसेत् Nāradapari. Up.3.14.

Impassioned. -क्ता An unfortunate or unhappy woman. -Comp. -चित्त a. estranged. -प्रकृतिa. having disaffected subjects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्त/ वि-रक्त etc. See. under वि-रञ्ज्.

विरक्त/ वि-रक्त mfn. discoloured , changed in colour Ragh.

विरक्त/ वि-रक्त mfn. changed in disposition , disaffected , estranged , averse , indifferent to i.e. having no interest in( abl. loc. acc. with प्रति, or comp. ) MBh. Ka1v. etc.

विरक्त/ वि-रक्त mfn. become indifferent i.e. arousing no interest Ra1jat.

विरक्त/ वि-रक्त mfn. impassioned , feeling excessive passion W.

"https://sa.wiktionary.org/w/index.php?title=विरक्त&oldid=266760" इत्यस्माद् प्रतिप्राप्तम्