विरचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरचितः, त्रि, (वि + रच + क्तः ।) विशेषेण रचितः । निर्म्मितः । यथा, -- “एष श्रीलहनूमता विरचिते श्रीमन्महानाटके वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः ॥” इत्यादि महानाटकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरचित¦ त्रि॰ वि + रच--क्त

१ कृते

२ निर्मिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरचित¦ mfn. (-तः-ता-तं)
1. Made, prepared, effected.
2. Written, com- posed.
3. Trimmed, ornamented.
4. Contrived, constructed, arranged.
5. Put on, worn.
6. Set, inlaid. E. वि pleonasm, and रच् to be made, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरचित [viracita], p. p.

Arranged, made, formed, prepared.

Contrived, constructed.

Written, composed.

Trimmed, dressed, embellished, ornamented.

Put on, worn.

Set, inlaid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरचित/ वि- mfn. constructed , arranged etc.

विरचित/ वि- mfn. performed BhP.

विरचित/ वि- mfn. composed , written , Ka1lid. Pan5cat.

विरचित/ वि- mfn. put together , spoken , uttered(See. comp. )

विरचित/ वि- mfn. put on , worn Ragh.

विरचित/ वि- mfn. furnished with( instr. ) Megh.

विरचित/ वि- mfn. put in , inlaid , set MW.

"https://sa.wiktionary.org/w/index.php?title=विरचित&oldid=504447" इत्यस्माद् प्रतिप्राप्तम्