सामग्री पर जाएँ

विरच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरच् [virac], 1 U.

To arrange; क्षितिविरचितशय्यं कौतुकागार- मागात् Ku.7.94.

To compose, put together, write; इति विरचितवाग्भिर्बन्दिपुत्रैः R.5.75; मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा Me.88,15.

To effect, produce, cause, make; मालाकार व्यरचि भवता या तरोरस्य पुष्टिः Bv.1.3.

To put on.

To set, inlay.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरच्/ वि- P. -रचयति(rarely A1. ; aor. व्य्-अररचत्, once -अरीरचत्; ind.p. वि-रचय्य; Pass. वि-रच्यते; aor. व्य्-अरचि) , to construct , contrive , form , fashion , make , arrange Ka1v. Katha1s. etc. ; to build , erect Ra1jat. ; to invent , produce , compose , write Ka1v. VarBr2S. etc. ; to put on , don , wear Ka1v. BhP.

"https://sa.wiktionary.org/w/index.php?title=विरच्&oldid=266838" इत्यस्माद् प्रतिप्राप्तम्