सामग्री पर जाएँ

विरहिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहिणी, स्त्री, (विरहोऽस्या अस्तीति । विरह + इनि + स्त्रियां ङीप् ।) विच्छेदविशिष्टा नारी । यथा, -- “रतिः पुंसो विरहिणी शिवः स्त्रीविरही चिरम् । द्वयोर्द्वयोश्च संप्राप्तौ किं बभूव द्बयोः सुखम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४६ अध्यायः ॥ भृतिः । इति शब्दमाला ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहिणी [virahiṇī], 1 A woman separated from her lover or husband.

Wages, hire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहिणी/ वि- f. a woman separated from her husband or lover W.

विरहिणी/ वि- f. wages , hire ib.

"https://sa.wiktionary.org/w/index.php?title=विरहिणी&oldid=267156" इत्यस्माद् प्रतिप्राप्तम्