विरहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहितः, त्रि, (वि + रह + क्तः ।) त्यक्तः । विहीनः । यथा, -- “अभिभूतञ्चावमतं त्यक्तस्तु स्यात् सभुज्झितम् । हीनं विरहितं धूतमुत्सृष्टविधुते अपि ॥” इति जटाधरः ॥ (यथा, साहित्यदर्पणे । १० । “इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ॥ इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहित¦ त्रि॰ वि + रह--क्त।

१ त्यक्ते

२ हीने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहित¦ mfn. (-तः-ता-तं)
1. Left, abandoned, deserted, relinquished.
2. Void of, exempt, or free from. E. वि before रह् to abandon, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहित [virahita], p. p.

Deserted, abandoned, forsaken.

Separated from.

Lonely, solitary.

Bereft of, devoid or destitute of, free from (mostly in comp.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरहित/ वि- mfn. abandoned , deserted , solitary , lonely , separated or free from , deprived of( instr. gen. , or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विरहित&oldid=267162" इत्यस्माद् प्रतिप्राप्तम्