विराग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरागः, पुं, (वि + रञ्ज + घञ् ।) अननुरागः । रागशून्यः । यथा, -- “विषयेष्वतिसं रागो मानसो मल उच्यते । तेष्वेव हि विरागो हि नैर्मल्यं समुदाहृतम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (त्रि, विविधवर्णविशिष्टः । यथा, महाभारते । २ । २१ । २५ । “बलाद्गृहीत्वा माल्यानि मालाकारान्महा- बलाः । विरागवसनाः सर्व्वे स्रग्विणो मृष्टकुण्डलाः ॥” विगतो रागो विषयवासना यस्येत्यर्थे । वीत- रागः । यथा, भागवते । ३ । १५ । ४७ । “यत्तेऽनुतापविदितै र्दृढभक्तियोगैः हृद्ग्रन्थयो हृदि विदुर्म्मुनयो विरागाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराग¦ पु॰ नि + रन्ज--घञ्।

१ रागाभाव। विगतो रागो[Page4917-b+ 38] यस्य।

२ रागशून्ये त्रि॰।
“विधयेष्वतिसंरागो मानसोमल उच्यते। तेष्वेव तु विरागो हि नैर्मल्यं समुदा-हृतम्” प्रा॰ त॰। वैराग्यशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराग¦ m. (-गः)
1. The absence of desire or passion, indifference, philoso- phy, the disregard of all sensual enjoyment either in this world or the next.
2. Change of colour.
3. Dissatisfaction. E. वि priva- tive, and राग passion, desire.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरागः [virāgḥ], 1 Change of colour.

Change of disposition, disaffection, discontent, dissatisfaction; विरागकारणेषु परि- हृतेषु Mu.1.

Aversion, disinclination; Kau. A.3.

Indifference to worldly attachments, freedom from passion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराग/ वि--राग mf( आ)n. passionless , without feeling , dispassionate , indifferent( सर्वतस्, " to everything ") R. BhP.

विराग/ वि-राग m. (for 1. See. p. 952 , col. 1) change or loss of colour Naish.

विराग/ वि-राग m. excitement , irritation Pa1n2. 6-4 , 91

विराग/ वि-राग m. aversion , dislike or indifference to( loc. abl. , or comp. ) Ka1v. Ra1jat. BhP.

विराग/ वि-राग m. indifference to external things or worldly objects Sa1m2khyak.

विराग/ वि-राग m. the faulty suppression of a sound in pronunciation , RPra1t.

विराग/ वि-राग m. a partic. high number Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of वात. वा. ६९. १३०.

"https://sa.wiktionary.org/w/index.php?title=विराग&oldid=437484" इत्यस्माद् प्रतिप्राप्तम्