विराग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विरागः, पुं, (वि + रञ्ज + घञ् ।) अननुरागः । रागशून्यः । यथा, -- “विषयेष्वतिसं रागो मानसो मल उच्यते । तेष्वेव हि विरागो हि नैर्मल्यं समुदाहृतम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (त्रि, विविधवर्णविशिष्टः । यथा, महाभारते । २ । २१ । २५ । “बलाद्गृहीत्वा माल्यानि मालाकारान्महा- बलाः । विरागवसनाः सर्व्वे स्रग्विणो मृष्टकुण्डलाः ॥” विगतो रागो विषयवासना यस्येत्यर्थे । वीत- रागः । यथा, भागवते । ३ । १५ । ४७ । “यत्तेऽनुतापविदितै र्दृढभक्तियोगैः हृद्ग्रन्थयो हृदि विदुर्म्मुनयो विरागाः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विराग¦ पु॰ नि + रन्ज--घञ्।
१ रागाभाव। विगतो रागो[Page4917-b+ 38] यस्य।
२ रागशून्ये त्रि॰।
“विधयेष्वतिसंरागो मानसोमल उच्यते। तेष्वेव तु विरागो हि नैर्मल्यं समुदा-हृतम्” प्रा॰ त॰। वैराग्यशब्दे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विराग¦ m. (-गः)
1. The absence of desire or passion, indifference, philoso- phy, the disregard of all sensual enjoyment either in this world or the next.
2. Change of colour.
3. Dissatisfaction. E. वि priva- tive, and राग passion, desire.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विरागः [virāgḥ], 1 Change of colour.
Change of disposition, disaffection, discontent, dissatisfaction; विरागकारणेषु परि- हृतेषु Mu.1.
Aversion, disinclination; Kau. A.3.
Indifference to worldly attachments, freedom from passion.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विराग/ वि--राग mf( आ)n. passionless , without feeling , dispassionate , indifferent( सर्वतस्, " to everything ") R. BhP.
विराग/ वि-राग m. (for 1. See. p. 952 , col. 1) change or loss of colour Naish.
विराग/ वि-राग m. excitement , irritation Pa1n2. 6-4 , 91
विराग/ वि-राग m. aversion , dislike or indifference to( loc. abl. , or comp. ) Ka1v. Ra1jat. BhP.
विराग/ वि-राग m. indifference to external things or worldly objects Sa1m2khyak.
विराग/ वि-राग m. the faulty suppression of a sound in pronunciation , RPra1t.
विराग/ वि-राग m. a partic. high number Buddh.
Purana index
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of वात. वा. ६९. १३०.