सामग्री पर जाएँ

विराजमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराजमानः, त्रि, (वि + राज + शानच् ।) दीप्ति- विशिष्टः । यथा, -- “जटाकटाहसम्भ्रमद्भ्रमन्निलिम्पनिर्झरी विलोलवीचिवल्लरीविराजमानमूर्द्ध्वनि । धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥” इति काशीखण्डे रावणकृतशिवताण्डवस्तोत्रम् ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराजमान¦ mfn. (-नः-ना-नं) Splendid, brilliant, handsome. E. वि before राज् to shine, शानच् aff.

"https://sa.wiktionary.org/w/index.php?title=विराजमान&oldid=267229" इत्यस्माद् प्रतिप्राप्तम्