विराजित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराजितः, त्रि, (वि + राज + क्तः ।) शोभितः । दीप्तः । यथा, -- “अतीव निर्म्मलं सारं सूर्य्यभासविनिन्दकम् । परिष्कृतञ्च मानिक्यैहींरकेण विराजितम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे १० अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराजित¦ mfn. (-तः-ता-तं)
1. Illuminated, irradicated, splendid.
2. Ma- nifested, made visible. E. वि before राज् to shine, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराजित [virājita], p. p.

Irradiated, illuminated.

Displayed, manifested.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराजित/ वि- mfn. eminent , illustrious , brilliant , splendid , glorious MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विराजित&oldid=267232" इत्यस्माद् प्रतिप्राप्तम्