सामग्री पर जाएँ

विराध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराध् [virādh], 4 P.

To hurt, injure, offend, wrong; क्रिया- समभिहारेण विराध्यन्तं क्षमेत कः Śi.2.43; विराद्ध एवं भवता विराद्धा बहुधा च नः 2.41.

To lose, be deprived of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विराध्/ वि- P. -राध्यति, to hurt , injure S3is3. ; (only aor. A1. -राधिषि) , to lose , be deprived of( instr. ) AV. ChUp. : ; Caus. -राधयति, to become disunited , be at variance , disagree Pan5cavBr. (See. अ-विराधयत्).

"https://sa.wiktionary.org/w/index.php?title=विराध्&oldid=267365" इत्यस्माद् प्रतिप्राप्तम्