विरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरु [viru], 2 P.

To cry, bewail, lament; ननु सहचरीं दूरे मत्वा विरौषि समुत्सुकः V.4.2; Bk.5.54; Ṛs.6.27.

To make a sound, sound in general; न स विरौति न चापि स शोभते Pt.1.75; जीर्णत्वाद् गृहस्य विरौति कपाटम् Mk.3; एते त एव गिरयो विरुवन्मयूराः U.2.23.

To cry out, shout, scream. -Caus. To roar or scream aloud; न च रक्तो विरावयेत् Ms.4.64.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरु/ वि- 1. P. -रुवति, -रवति, -रौति, to roar aloud , cry , buzz , hum , yell , sing , lament , etc. Ka1v. Katha1s. etc. ; cry or call to , invoke Bhat2t2. : Caus. -रावयति, to roar or scream aloud Mn. iv , 64.

विरु/ वि- P. -रुजति, to break to pieces , tear asunder , crush , destroy RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=विरु&oldid=267483" इत्यस्माद् प्रतिप्राप्तम्