विरुज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुज् [viruj], f.

Violent pain.

A great disease; विन्देद्वि- रूपा विरुजा विमुच्यते Bhāg.6.19.29. -a. Well, healthy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरुज्/ वि--रुज् f. violent pain , a great disease BhP.

विरुज्/ वि--रुज् mfn. free from pain , well , healthy VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=विरुज्&oldid=267512" इत्यस्माद् प्रतिप्राप्तम्