विरूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूपम्, क्ली, पिप्पलीभूलम् । इति राजनिर्घण्टः ॥

विरूपः, त्रि, (विकृतं रूपं यस्य ।) कुत्सितः । कुरूपः । यथा, -- “विरूपोन्मत्तनिस्वानामकुत्सापूर्ब्बकं हि यत् । पूरणं दानमालाभ्यामनुग्रह उदाहृतः ॥” इति रामतर्कवागीशः ॥ (यथा, बृहत्संहितायाम् । ७० । २३ । “या तूत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा । प्रायो विरूपासु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति ॥” परित्यक्तरूपः । यथा, ऋग्वेदे । १० । ९५ । १६ । “यद्विरूपाचरं मर्त्तेष्ववसंरात्रीः शरदश्चतस्रः ।” “यद्यदा विरूपा परं मनुष्यस्य सम्पर्कात् विगतसहजभूतदेवरूपाः ।” इति तद्भाष्ये सायणः ॥ नानारूपः । यथा, ऋग्वेदे । ३ । ५३ । ७ । “इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्त्रासो असुरस्य वीराः ॥” “हे इन्द्र इमे यागं कुर्व्वाणा भोजाः सौदासाः क्षत्त्रियाः तेषां याजका विरूपाः विविधरूपा मेधातिथिप्रभृतयः ॥” इति तद्भाष्ये सायणः ॥ विरुद्धः । यथा, साहित्यदर्पणे । १० परिच्छेदे । “विरूपयोः संघटना या च तद्विषमं मतम् ॥” उदाहरणं यथा, -- “क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”) स्वार्थे के विरूपकश्च ॥

विरूपः, पुं, सुमनोराजपुत्त्रः । यथा, -- “जाताः सुमनसः पुत्त्रास्त्रयः शूरा महाबलाः । सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः ॥” इति कालिकापुराणे ९० अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूप¦ त्रि॰ विकृतं रूपमस्य।

१ दुष्टरूपयुक्ते

२ निन्दिते च।

५ पिप्पलीमूले न॰ राजनि॰।

४ अतिविषाया,

५ दुराल-भायाञ्च स्त्री॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूप¦ mfn. (-पः-पा or -पी-पं)
1. Deformed, monstrous.
2. Unusual in form or nature, unnatural. n. (-पं)
1. Irregular or monstrous shape.
2. Difference of nature or character. f. (-पा) The wife of YAMA. E. वि implying variety, and रूप form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूप [virūpa], a. (-पा or -पी f.)

Deformed, ugly, misshapen, disfigured; विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते Pt.1.143.

Unnatural, monstrous.

Multiform, diverse; प्रकृति- सरूपं विरूपं च Sā&ndot. K.8.

Less by one.

पः Jaundice.

N. of Śiva.

पा Alhagi Maurorum (Mar. धमासा).

Aconitum Ferox (Mar. अतिविष).

पम् Deformity, ugliness.

Variety of form, nature, or character.-Comp. -अक्ष a. having deformed eyes; वपुर्विरूपाक्षम् Ku.5.72. (-क्षः) N. of Śiva (having an unusual number of eyes); दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ Vb.1.2; Ku.6.21.

करणम् disfiguring.

injuring. -चक्षुस् m. an epithet of Śiva. -रूप a. deformed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूप/ वि--रूप See. s.v.

विरूप/ वि-रूप mf( आ)n. many-coloured , variegated , multiform , manifold , various RV. TS. Br. Kaus3.

विरूप/ वि-रूप mf( आ)n. varied , altered , changed AitBr.

विरूप/ वि-रूप mf( आ)n. different Pa1n2. Va1rtt. (with एका-र्थ, " different in form but the same in meaning " ; ifc. " different from " Sa1m2khyak. )

विरूप/ वि-रूप mf( आ)n. deformed , misshapen , ugly , monstrous , unnatural ChUp. MBh. etc.

विरूप/ वि-रूप mf( आ)n. less by one , minus one VarBr2S.

विरूप/ वि-रूप m. jaundice Gal.

विरूप/ वि-रूप m. N. of शिवMBh. (See. विरूप-चक्षुस्and विरूपा-क्ष)

विरूप/ वि-रूप m. N. of an असुरMBh. Hariv.

विरूप/ वि-रूप m. of a son of the demon परिवर्तMa1rkP.

विरूप/ वि-रूप m. of an आङ्गिरस(author of RV. viii , 43 ; 44 ; 75 ; father of पृषद्-अश्वand son of अम्बरीष; pl. the family of the विरूपs) RV. MBh. Pur.

विरूप/ वि-रूप m. of a son of कृष्णBhP.

विरूप/ वि-रूप m. of one of the descendants of मनुवैवस्वतMW.

विरूप/ वि-रूप m. of a prince W.

विरूप/ वि-रूप m. of two teachers Buddh.

विरूप/ वि-रूप m. Aconitum Ferox L.

विरूप/ वि-रूप m. N. of the wife of यमW.

विरूप/ वि-रूप m. (with Buddhists) N. of a तन्त्रdeity Ka1lac.

विरूप/ वि-रूप n. deformity , irregular or monstrous shape W.

विरूप/ वि-रूप n. difference of form , variety of nature or character ib.

विरूप/ वि-रूप n. the root of Piper Longum L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of अम्बरीष, and father of पृषदश्व. भा. IX. 6. 1; Br. III. ६३. 6; वा. ८८. 6. Vi. IV. 2. 7-8.
(II)--a son of कृष्ण. भा. X. ९०. ३४.
(III)--a मन्त्रकृत् of the Angirasa branch. M. १४५. १०३; वा. ५९. १००.
(IV)--not to have matrimonial connections with Angiras and रथीतरस्. M. १९६. ३८.
(V)--the formless form attained by a मुक्त। वा. १०२. ७७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIRŪPA I : A son of Ambarīṣa, a king of the Solar dynasty. It is stated in Bhāgavata, Skandha 9, that Ambarīṣa had three sons called Ketumān, Śambhu and Virūpa.


_______________________________
*3rd word in right half of page 862 (+offset) in original book.

VIRŪPA II : It is mentioned in Mahābhārata, Śānti Parva, Chapter 199, Stanza 88, that once Krodha (anger) changed its form and assumed the name Virūpa and conversed with Ikṣvāku.


_______________________________
*4th word in right half of page 862 (+offset) in original book.

VIRŪPA III : An asura (demon) Śrī Kṛṣṇa killed this asura. (M.B. Sabhā Parva, Dākṣiṇātya Pāṭha, Chapter 38).


_______________________________
*5th word in right half of page 862 (+offset) in original book.

VIRŪPA IV : One of the eight sons of Aṅgiras. The eight sons of Aṅgiras were Virūpa, Bṛhaspati, Utathya, Payasya, Śānti, Ghora, Saṁvarta and Sudhanvā. These sons are called the Vāruṇas or the Āgneyas. (M.B. Anuśā- sana Parva, Chapter 85, Stanzas 130-131).


_______________________________
*6th word in right half of page 862 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विरूप&oldid=437499" इत्यस्माद् प्रतिप्राप्तम्