विरूपाक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूपाक्षः, पुं, (विरूपे अक्षिणी यस्य । “सक्- थ्यक्ष्णोः स्वाङ्गात् षच् ।” इति षच् ।) शिवः । इत्यमरः ॥ (यथा, साहित्यदर्पणे । १० । “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः विरूपाक्षस्य जयिनीस्तास्तुमो वामलोचनाः ॥”) रुद्रभेदः । इति जटाधरः ॥ तस्य पुरी सुमेरो- र्नैरृतकोणे वर्त्तते । यथा, -- “तथा चतुर्थे दिग्भागे नैरृताधिपतेः श्रुता । नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ॥” इति वाराहे रुद्रगीता ॥ (विरूपे, त्रि । यथा, कुमारे । ५ । ७२ । “वपुर्व्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूपाक्ष पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।32।2।3

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्. वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूपाक्ष¦ पु॰ विरूपे विकटे अक्षिणी यस्य षच् समा॰।

१ महादेवे अमरः।

२ विकटनेत्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूपाक्ष¦ m. (-क्षः)
1. S4IVA.
2. One of the Rudras. E. वि implying reverse, रूप form, and अक्ष the eye; having three eyes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरूपाक्ष/ वि-रू mf( ई)n. " diversely-eyed " , having deformed eyes ( compar. -तर) Pa1rGr2. R. Kum.

विरूपाक्ष/ वि-रू mfn. having various occupations Va1s. ( Sch. )

विरूपाक्ष/ वि-रू m. N. of a partic. divine being Ma1nGr2. (also f( ई). N. of a tutelary deity Cat. )

विरूपाक्ष/ वि-रू m. of शिव(as represented with an odd number of eyes , one being in his forehead ; See. त्रि-लोचन) Va1s.

विरूपाक्ष/ वि-रू m. of one of शिव's attendants Hariv.

विरूपाक्ष/ वि-रू m. of a रुद्रMBh.

विरूपाक्ष/ वि-रू m. of a यक्षKatha1s.

विरूपाक्ष/ वि-रू m. of a दानवMBh.

विरूपाक्ष/ वि-रू m. of a राक्षसib. R.

विरूपाक्ष/ वि-रू m. of a serpent-demon Lalit.

विरूपाक्ष/ वि-रू m. of a लोक-पालL.

विरूपाक्ष/ वि-रू m. of the author of VS. xii , 30 , A1nukr.

विरूपाक्ष/ वि-रू m. of a teacher of योगCat.

विरूपाक्ष/ वि-रू m. (with शर्मन् कवि-कण्ठा-भरण आचार्य)of a philos. author (who wrote in the 16th cent. A.D.) ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Danu, and a follower of वृत्र in his battle with Indra. भा. VI. १०. [२०]; Br. III. 6. ११; वा. ६८. ११.
(II)--another name for शिव having the sun, moon and fire for eyes. Br. II. २५. ६४.
(III)--a शिव gan2a. Br. III. ४१. २७.
(IV)--one of the ११ Rudras; as a लोकपाल. M. 5. २९; १५३. १९; १९४. १९; २६६. २७.
(V)--a भार्गव gotrakarta1. M. १९५. १९.
(VI)--the lord of the south-west direction. वा. ३४. ८७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIRŪPĀKṢA I : One of the elephants which hold up the earth from Pātāla (underworld). It is said that earth- quake occurs when this elephant shakes its head. (For details see under Aṣṭadiggajas).


_______________________________
*8th word in right half of page 862 (+offset) in original book.

VIRŪPĀKṢA II : A Rākṣasa (giant) who fought on the side of Rāvaṇa against Śrī Rāma and Lakṣmaṇa. It is mentioned in Uttara Rāmāyaṇa that this giant was born to Mālyavān by a Gandharva damsel called Sun- darī. Seven sons named Vajramuṣṭi, Virūpākṣa, Durmu- kha, Suptaghna, Yajñakośa, Matta and Unmatta and a daughter named Nalā were born to Mālyavān by Sun- darī.

All these sons held prominent places in the army of Rāvaṇa. It is mentioned in Agni Purāṇa, Chapter 10, that in the battle between Rāma and Rāvaṇa, when Kumbhakarṇa was killed, the army was commanded by Kumbha, Nikumbha, Makarākṣa, Mahodara, Mahā- pārśva, Matta, Unmatta, Praghasa, Bhāsakarṇa, Virūpā- kṣa, Devāntaka, Narāntaka, Triśiras and Atikāya.

When Sugrīva devastated the army of Rāvaṇa and caused havoc among the giants, Virūpākṣa, who was an archer got on an elephant and entered the battle- field. He confronted Sugrīva first. He thwarted the stone flung at him by Sugrīva, and struck him. For a time Sugrīva found it difficult to withstand him. But in the battle which followed, Sugrīva struck Virūpākṣa down and killed him. (Vālmīki Rāmāyaṇa, Yuddha Kāṇḍa, Sarga 97).


_______________________________
*9th word in right half of page 862 (+offset) in original book.

VIRŪPĀKṢA III : One of the thirtythree notorious Dānavas (demons) born to Prajāpati Kaśyapa by his wife Danu. It is stated in Mahābhārata, Ādi Parva, Chapter 67, Stanza 22, that it was this asura called Virūpākṣa, who had, later, taken rebirth as King Citra- varmā.


_______________________________
*10th word in right half of page 862 (+offset) in original book.

VIRŪPĀKṢA IV : An asura who was the follower of Narakāsura. This Virūpākṣa was killed on the bank of the river Lohitagaṅgā. (Mahābhārata, Sabhā Parva, Dākṣiṇātyapāṭha, Chapter 38).


_______________________________
*1st word in left half of page 863 (+offset) in original book.

VIRŪPĀKṢA V : A Rākṣasa who was the friend of Ghaṭotkaca. (Mahābhārata, Droṇa Parva, Chapter 175, Stanza 15).


_______________________________
*2nd word in left half of page 863 (+offset) in original book.

VIRŪPĀKṢA VI : This giant named Virūpākṣa was the friend of a stork called Rājadharmā. (Mahābhārata Śānti Parva, Chapter 170, Stanza 15). (See under Gautama V).


_______________________________
*3rd word in left half of page 863 (+offset) in original book.

VIRŪPĀKṢA VII : One of the eleven Rudras.


_______________________________
*4th word in left half of page 863 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विरूपाक्ष&oldid=437502" इत्यस्माद् प्रतिप्राप्तम्