विरोचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोचनः, पुं, (विशेषेण रोचते इति । वि + रुच् + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति युच् ।) सूर्य्यः । (यथा, महाभारते । ३ । ३ । ६३ । “दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ॥”) अर्कवृक्षः । इत्यमरः ॥ प्रह्लादतनयः । (यथा, महाभारते । १ । ६५ । १९ । “प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र भारत । विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत ॥”) अग्निः । चन्द्रः । इति मेदिनी ॥ (यथा, महाभारते । ९ । ३५ । ५३ । “तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् । समं वर्त्तस्व भार्य्यासु मा त्वां शप्से विरोचन ! ॥” रोहितकवृक्षः । श्योनाकप्रभेदः । घृतकरञ्जः । इति राजनिर्घण्टः ॥ (दीप्तिशालिनि, त्रि । यथा, महाभारते । १२ । ३४३ । ३४ । “तेजसाभ्यधिकौ सूर्य्यात् सर्व्वलोकविरो- चनात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोचन पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।30।1।5

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः। विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

विरोचन पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

3।3।108।2।1

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

विरोचन पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

3।3।108।2।1

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः। वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोचन¦ पु॰ वि + रुच--युच्।

१ सूर्य्ये

२ अर्कवृक्षे अमरः।

३ बलिपितरि प्रह्लादतनयेऽसुरभेदे

४ चन्द्रे

५ वह्नौ चमेदि॰। विरोचयति वि + रुच--णिच्--ल्यु।

६ रोहितकवृक्षे

७ श्योनाकवृक्षे

८ घृतकरञ्जे च पु॰ राजनि॰।

९ रुचि-कारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोचन¦ m. (-नः)
1. The sun.
2. The moon.
3. Fire.
4. The son of the sovereign PRAHLA4DA. E. वि before रुच् to shine, causal form, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोचनः [virōcanḥ], 1 The sun; दीप्तिनिर्जितविरोचनादयं गां विरोचनसुता- दभीप्सतः Śi.14.74.

The moon; (सोममथाव्रवीत्) समं वर्तस्व भार्यासु मा त्वां शप्से विरोचन Mb.9.35.57.

Fire.

N. of the son of Prarhāda and father of Bali; Śi. 14.74.

A species of करञ्ज tree.

A species of श्योनाक.

नम् Light, lustre.

Propounding (आलोचन); विशुद्धविज्ञानविरोचनाञ्चिता विद्या$त्मवृत्तिश्चरमेति भण्यते A. Rām. 7.5.15. -Comp. -सुतः an epithet of Bali.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोचन/ वि-रोचन mfn. shining upon , brightening , illuminating MBh.

विरोचन/ वि-रोचन m. the sun or the god of the sun (also applied to विष्णु) MBh. Ra1jat.

विरोचन/ वि-रोचन m. the moon MBh. ix , 2025

विरोचन/ वि-रोचन m. fire L.

विरोचन/ वि-रोचन m. a species of करञ्जL.

विरोचन/ वि-रोचन m. a species of स्योनाकL.

विरोचन/ वि-रोचन m. N. of an असुर(son of प्रह्रादor प्रह्लादand father of बलिand मन्थराor दीर्घ-जिह्वा) AV. etc. , etc.

विरोचन/ वि-रोचन m. of the wife of त्वष्टृ(and mother of विरज) BhP.

विरोचन/ वि-रोचन n. (?) light , lustre W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of प्रह्लाद, and father of Bali. Took part in the देवासुर war between Bali and Indra, and fought with सविता; फलकम्:F1:  भा. V. २४. १८; VI. १८. १६; VIII. १०. २० and २९; M. 6. १०; Vi. I. २१. 1.फलकम्:/F the Daitya king residing in the fifth talam: served as calf for the Asuras to milk the earth: killed by Indra in the तारकामय war. फलकम्:F2:  Br. II. २०. ३५; ३६. २१०; III. 5. ४१; ७२. ७९ and १०५; M. १०. २१; ४७. ४८ and ७२; १७२. १४; १७८. ६७: २४५. १२ and ४५.फलकम्:/F Laughed at by शुक्र: in the सभा of हिरण्यकशिपु. फलकम्:F3:  Ib. ६१. 4-5; ७२. 6-१०; १६१. ७८.फलकम्:/F [page३-259+ २४]
(II)--an Asura of the महातलम्. वा. ५०. ३४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIROCANA I :

1) General information. An asura. He was the son of Prahlāda and the father of Mahābali. Three sons Viro- cana, Kumbha and Nikumbha were born to Prahlāda by his wife Dhṛti. Virocana, though an asura, perform- ed rites and rituals carefully. He was kind towards Brahmins. His son Bali became famous and got the name Mahābali. (M.B. Ādi Parva, Chapter 65, Stanza 19).

2) Other details.

(i) Once there was a controversy between Virocana and Sudhanvā. (See under Sudhanvā II).

(ii) During the time of emperor Pṛthu, when the asuras milked the earth Virocana stood as the calf. (M.B. Droṇa Parva, Chapter 69, Stanza 20).

(iii) Virocana is included among the ancient Kings of prominence. (M.B. Śānti Parva, Chapter 227, Stanza 50).

(iv) There is a story about the quest for knowledge about universal and individual souls, by Indra and Virocana, in Chāndogyopaniṣad, as given below.

Once the Devas and the asuras approached Prajāpati to learn about Brahman, the impersonal God. Prajā- pati told them: “Ātman (soul) is the first tattva (Essential being) which is sinless, eternal, desireless and unimaginable in the earth.” Having heard this philosophy about the soul, the Devas selected Indra, and the asuras selected Virocana and to know the details, they sent them to Prajāpati as his disciples.

Indra and Virocana stayed with Prajāpati for several years to know more about Ātman. But Prajāpati did not reveal to them the secret about Brahman. At last to test them Prajāpati said “Your reflection that you see in water or mirror is the Ātman (soul).”

Virocana, who mistook what the Prajāpati said as truth immediately took his bath, put on costly dress and orna- ments and stood near water and saw his reflection in water. After that, taking the reflection for soul, he spread this doctrine among his people. With this the asuras accept- ed body as soul. But the Devas did not recognize this philosophy. They accepted the doctrine that Ātman is that essence of Nature which is alien to body and mind and which is pure.

(v) There are two different statements about the death of Virocana in the Purāṇas.

(1) In the battle with Tārakāsura, Virocana was killed by Devendra. (M.B. Śānti Parva, Chapter 99. Brahmāṇḍa 1. 20. 35; Matsya: 10: 11; Padma Purāṇa, Sṛṣṭi Khaṇḍa 16).

(2) The Sun God was pleased with Virocana and had given him a crown. The sun told him that death would come only if that crown was removed from the head by some body. Because of this boon Virocana became arrogant. So Mahāviṣṇu took the form of a beautiful woman and enticed Virocana towards him and taking away the crown killed him. (Gaṇeśa Purāṇa 2, 29).

According to Nārada Purāṇa, Mahāviṣṇu took the form of a Brahmin and reached the palace of Virocana. There changing the righteous wife of Virocana into a mad woman he killed Virocana.

(vi) Virocana had two wives called Viśālākṣī and Devī. Two children, Bala and Ya odharā were born by them. The wife of the famous Tvaṣṭā was this Yaśodharā. (Brahmāṇḍa. 3: 1: 86; Nārada Purāṇa 2: 32: Bhāga- vata, Skandha 9).

(vii) Virocana had five brothers named Kumbha, Nikum- bha, Āyuṣmān, Śibi and Bāṣkali and a sister named Virocanā. (Vāyu Purāṇa. 84, 19).


_______________________________
*9th word in right half of page 861 (+offset) in original book.

VIROCANA II : A son of Dhṛtarāṣṭra. He was also call- ed Durvirocana. This Virocana was present at the Svayaṁvara marriage of Draupadī. (M.B. Ādi Parva, Chapter 185, Stanza 2).


_______________________________
*1st word in left half of page 862 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विरोचन&oldid=504460" इत्यस्माद् प्रतिप्राप्तम्