विरोधकृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधकृत्/ वि-रोध---कृत् mfn. causing dissension or revolt Ya1jn5. Sch.

विरोधकृत्/ वि-रोध---कृत् m. an enemy MW.

विरोधकृत्/ वि-रोध---कृत् m. the 45th year in Jupiter's cycle of 60 years Cat.

"https://sa.wiktionary.org/w/index.php?title=विरोधकृत्&oldid=504462" इत्यस्माद् प्रतिप्राप्तम्