विरोधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधनम्, क्ली, (वि + रुध + ल्युट् ।) विरोधः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ५६ । १६९ । “ईदृक्पापफलं पुत्त्र मातापित्रोर्विरोधनम् ॥” नाशः । यथा, रामायणे । २ । ३६ । २९ । “अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च । निर्द्दहेदपि शक्रस्य द्युतिं धर्म्मविरोधनात् ॥” नाटकोक्तविमर्षाङ्गान्यतमः । यथा, साहित्य- दर्पणे । ६ । ३७८ । “शक्तिः प्रसङ्गः खेदश्च प्रतिषेधो विरोधनम् ॥” तल्लक्षणादिकं यथा, तत्रैव । ३८७ । “कार्य्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधन नपुं।

विरोधनम्

समानार्थक:पर्यवस्था,विरोधन

3।2।21।1।4

संक्षेपणं समसनं पर्यवस्था विरोधनम्. परिसर्या परीसारः स्यादास्यात्वासना स्थितिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधन¦ न॰ वि + रुध--ल्युट्। वैरे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधन¦ n. (-नं)
1. Opposition, resistance, contradiction.
2. Hindering, obstructing, preventing.
3. Incongruity, inconsistency.
4. Taunt- ing, provoking.
5. Encountering or defying peril.
6. Investing, blockading. E. वि before रुध् to stop, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधनम् [virōdhanam], 1 Hindering, opposing, obstructing.

Besieging, blockading.

Opposition, resistance.

Contradiction, inconsistency.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधन/ वि- mfn. opposing , fighting MBh.

विरोधन/ वि- n. checking , restraining Nir. vi , 1 ( Sch. )

विरोधन/ वि- n. quarrel , contest , resistance , opposition to( gen. ) Ka1m. Katha1s. etc.

विरोधन/ वि- n. harming , injuring R.

विरोधन/ वि- n. (in dram. ) either " angry altercation "( e.g. in S3ak. the dialogue between the king and शार्ङ्गरव) Bhar.

विरोधन/ वि- n. or " consciousness of the risk of an enterprise "( e.g. Ven2is. , 6 , 1 ) Sa1h.

विरोधन/ वि- n. incongruity , inconsistency W.

विरोधन/ वि- n. investing , blockading ib.

"https://sa.wiktionary.org/w/index.php?title=विरोधन&oldid=504463" इत्यस्माद् प्रतिप्राप्तम्