विरोधाभास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधाभास¦ पु॰ विरोधः इवाभासते आ + भास--अच्। अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

४ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधाभास¦ m. (-सः) A rhetorical inconsistency which is apparent and can be explained away; it consists in describing things as exist- ing together though in the nature of things they ought not so to exist. E. विरोधः इवा भासते आ + भास्-अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधाभास/ वि-रो m. (in rhet. )apparent contradiction , the semblance of opposite qualities Prata1p.

"https://sa.wiktionary.org/w/index.php?title=विरोधाभास&oldid=267878" इत्यस्माद् प्रतिप्राप्तम्