विरोधिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधी, [न्] पुं, (विरुणद्धीति । वि + रुध + णिनि ।) शत्रुः । इति हलायुधः ॥ (यथा, मनुः । ४ । १७ । “सर्व्वान् परित्यजेदर्थान् स्वाध्यायस्य विरो- धिनः ॥” विरोधोऽस्त्यस्मिन्निति । विरोध + इनिः ।) प्रभ- वादिषष्टिसंवत्सरान्तर्गतत्रयोविंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “अनग्निप्रबला लोका धान्यौषधिप्रपीडनम् । जायते मानुषे कष्टं विरोधिनि न संशयः ॥” इति ज्योतिस्तत्त्वम् ॥ विरोधविशिष्टे, त्रि । (यथा, कुमारे । ५ । १७ । “विरोधिसत्त्वोज्झितपूर्ब्बमत्सरं द्रुमैरभीष्टप्रसवार्च्चितातिथि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधिन्¦ पु॰ वि + रुध--णिनि।

१ रिपौ अमरः। पधिसंवत्सरमध्ये
“जायते मानुषे कष्टं विरोधिनि न संशयः” इत्युक्तलक्षणे

२ वत्सरभेदे च।

३ विरोधकारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधिन्¦ mfn. (-धी-धिनी-धि)
1. Inimical, adverse, hostile.
2. Opposing, preventing.
3. Obstructive.
4. Exclusive, disqualifying.
5. Con- tradictory, inconsistent.
6. Quarrelsome, contentious.
7. Of oppo- site and incompatible quality, (food, medicine, &c.)
8. Besieging, blockading. m. (-धी)
1. An enemy, an opponent.
2. The twenty- fourth year of the cycle. E. वि रुध् to oppose, aff. णिनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधिन् [virōdhin], a. (-नी f.)

Resisting, opposing, obstructing.

Besieging.

Contradictory, opposed to, inconsistent with; तपोवन˚ Ś.1.

Hostile, inimical, adverse; विरोधिसत्त्वोज्झितपूर्वमत्सरम् Ku.5.17.

Quarrelsome. -m. An enemy; कलयन्त्युष्णकरं विरोधिनः Śi.16.64.-f. (-विरोधिनी) A woman who promotes quarrel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधिन्/ वि-रोधिन् mfn. opposing , hindering , preventing , obstructing , excluding , disturbing Gobh. Mn. etc.

विरोधिन्/ वि-रोधिन् mfn. obstructive(See. अ-व्) , besieging , blockading W.

विरोधिन्/ वि-रोधिन् mfn. dispelling , removing S3ak. ( v.l. )

विरोधिन्/ वि-रोधिन् mfn. adverse , hostile , inimical (often ifc. = foe or enemy of) MBh. Ka1v. etc.

विरोधिन्/ वि-रोधिन् mfn. disagreeing (as food) Bhpr.

विरोधिन्/ वि-रोधिन् mfn. opposed , contradictory , inconsistent Kan2. MBh. Ra1jat.

विरोधिन्/ वि-रोधिन् mfn. rivalling with , equalling Ka1vya7d.

विरोधिन्/ वि-रोधिन् mfn. contentious , quarrelsome W.

विरोधिन्/ वि-रोधिन् m. N. of the 25th year of Jupiter's cycle of 60 years VarBr2S.

विरोधिन्/ वि-रोधिन् m. N. of a female demon (daughter of दुःसह) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=विरोधिन्&oldid=504464" इत्यस्माद् प्रतिप्राप्तम्