विलक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलक्षणम्, क्ली, (विगतं लक्षणं आलोचनं यत्र ।) हेतुशून्यास्था । निष्प्रयोजनस्थितिः । यथा, -- “विलक्षणं मतं स्थानं यद्भवेन्निष्प्रयोजनम् ॥” इति भागुरिः । इत्यमरभरतौ ॥ (यथा, भागवते । १० । ७० । ३८ । “यद्विद्यमानात्मतयावभासते तस्मै नमस्ते स्वविलक्षणात्मने ॥ * ॥)

विलक्षणः, त्रि, (विभिन्नं लक्षणं यस्य ।) भिन्नः । इति जटाधरः ॥ (यथा, भागवते । ५ । ६ । ६ । “अथैवमखिललोकपालसमो विलक्षणैर्जड- वदभूतवेशभाषाचरितैरविलक्षितभगवत्प्रभाव इति ॥” * ॥ यथा च भाषापरिच्छेदे । ११४ । “अस्मात् पृथगिदं नेति प्रतीतिर्हि विल- क्षणा ॥” विशिष्टं लक्षणं यस्याः ।) विशेषलक्षणयुक्तः । यथा, मत्स्यपुराणे । “अशौचान्ताद्दितीयेऽह्नि शय्यां दद्याद्विल- क्षणाम् । काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम् ॥ संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा ॥” द्विजदम्पतीं पूजयित्वा काञ्चन प्रेतप्रतिकृतिरूपं पुरुषं फलवस्त्रयुतं शय्यायामारोप्य भूषित- द्विजदम्पतीभ्यां शय्यां दद्यात् । इति शुद्धि- तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलक्षण नपुं।

हेतुशून्यास्था

समानार्थक:विलक्षण

3।2।2।2।3

साकल्यासङ्गवचने पारायणतुरायणे। यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलक्षण¦ त्रि॰ विशिष्टं लक्षणमस्य प्रा॰ ब॰।

१ विभिन्ने जटा॰

२ विशेषणयुक्तं च।

३ निष्प्रयोजनस्थितौ च न॰ भागुरिः

४ दानार्थं कल्पितकाञ्चनपुरुष{??}र्त्तियुतशय्याभेदे स्त्री।
“अशौचान्तात् द्वितीयेऽह्नि शय्या दद्यात् विलक्षणाम्। काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम्। संपूज्य द्विज-दाम्पत्यं नानास्तरणभूषणैः” शु॰ त॰ मत्स्यपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलक्षण¦ mfn. (-णः-णा-णं)
1. Other, different.
2. Strange.
3. Having no distinguishing marks.
4. Having inauspicious marks. n. (-णं)
1. State or condition for which no cause can be assigned, vain and causeless state.
2. Seeing, observing. E. वि privative or negative, and लक्षण a mark or sign.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलक्षण [vilakṣaṇa], a.

Having no characteristic or distinguishing marks.

Different, other; ततश्च कर्माणि विलक्षणानि Bhāg.11.23.44.

Strange, extraordinary, unusual; तस्मै नमस्ते स्वविलक्षणात्मने Bhāg.1.7.38.

Possessed of inauspicious marks.

Lustreless, bad-looking; उद्वीक्ष्यो- द्वीक्ष्य नयनैर्भयादिव विलक्षणैः Rām.3.52.41.

णम् A vain or useless state.

Perceiving, observing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलक्षण/ वि--लक्षण mf( आ)n. (for 2. See. वि-लक्ष्)having different marks , varying in character , different , differing from( abl. or comp. ; 693477 -ता, f. ; 693477.1 -त्वn. ) Nr2isUp. Sus3r. Sa1h. etc.

विलक्षण/ वि--लक्षण mf( आ)n. various , manifold BhP.

विलक्षण/ वि--लक्षण mf( आ)n. not admitting of exact definition BhP. Ka1vya7d. Sch.

विलक्षण/ वि--लक्षण n. any state or condition which is without distinctive mark or for which no cause can be assigned , vain or causeless state L.

विलक्षण/ वि- n. (for 1. See. p. 952 , col. 1) the act of distinguishing , perceiving , seeing , observing W. 2.

"https://sa.wiktionary.org/w/index.php?title=विलक्षण&oldid=267976" इत्यस्माद् प्रतिप्राप्तम्