सामग्री पर जाएँ

विलप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलप् [vilap], 1 P.

To say, speak.

To lament, moan, bewail, cry, weep; विललाप विकीर्णमूर्धजा Ku.4.4; विललाप स बाष्पगद्गदम् R.8.43,7; Bk.6.11; तामिह वृथा किं विलपामि Gīt.3.

To prattle, talk idly, babble.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलप्/ वि- P. -लपति(rarely A1. inf. -लपितुर्न्, or -लप्तुम्pr.p. -लप्यत्MBh. vii , 2681 ) , to utter moaning sounds , wail , lament , bewail( acc. with or without प्रति) AV. etc. ; to speak variously , talk , chatter MBh. Hariv. : Caus. -लापयति, ते, to cause to mourn or lament AV. (See. Pa1n2. 1-4 , 52 , Va1rtt. 3 Sch. ); to cause to speak much( A1. ) Bhat2t2. : Intens. (only p. -लालपत्) , to talk idly MaitrS.

"https://sa.wiktionary.org/w/index.php?title=विलप्&oldid=268091" इत्यस्माद् प्रतिप्राप्तम्