विलभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलभ् [vilabh], 1 Ā.

To remove, take away.

To grant, bestow.

To choose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलभ्/ वि- A1. -लभते, to part asunder , separate Ka1tyS3r. ; to take away , remove (dung from a stable) Kr2ishis. ; to procure , bestow , grant , consign , hand over , deliver up Inscr. Katha1s. Ra1jat. etc. ; to choose , elect HParis3. : Caus. -लम्भयति, to cause to receive or fall to the share of (two acc. ) Katha1s. : Desid. -लिप्सते, to desire to divide or distribute S3Br.

"https://sa.wiktionary.org/w/index.php?title=विलभ्&oldid=268101" इत्यस्माद् प्रतिप्राप्तम्