विलम्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्बः, पुं, (वि + लम्ब + घञ् ।) लम्बनम् । गौणः । यथा, देवीपुराणे । “अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः । प्राप्तैरेव सदा कार्य्यं कर्त्तव्यं पितृतर्पणम् ॥ पिण्डदानं तत्र शस्तं पितॄ णाञ्चातिदुर्ल्लभम् । विलम्बो नैव कर्त्तव्यो न च विघ्नं समाचरेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ प्रभवादिषष्टिसंवत्सरान्तर्गतद्वात्रिंशबर्षम् । यथा, भविष्ये । “तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् । अर्घो भवति सामान्यो विलम्बे तु भयं महत् ॥” इति ज्योतिस्तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्ब¦ पु॰ वि + लवि घञ्। विलम्बने अशीघ्रत्वे प्रतीक्षणीयकाले

२ प्रभवादिषु
“तस्करैः पार्थिवैश्चैव अभिभूतमिदंजगत्। अर्घो भवति सामान्यो विलम्बे तु भयं महत्” ज्यो॰ त॰ उक्तलक्षणे वर्षभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्ब¦ m. (-म्बः)
1. Falling or hanging down, pendulousness.
2. Slow- ness, tardiness, delay. E. वि before लबि to go, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्बः [vilambḥ], 1 Hanging over, pendulousness.

Tradiness, delay, procrastination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्ब/ वि-लम्ब mfn. hanging down , pendulous (as arms) R.

विलम्ब/ वि-लम्ब m. hanging or falling down , pendulousness W.

विलम्ब/ वि-लम्ब m. -hanging for support S3is3. iv , 25

विलम्ब/ वि-लम्ब m. slowness , tardiness , delay , procrastination( आत्, " with delay " , " late " ; एनid. , " too late " ; ibc. " slowly ") Ka1v. Ra1jat. etc.

विलम्ब/ वि-लम्ब m. N. of the 32nd year in the 60 years' cycle of Jupiter Cat.

"https://sa.wiktionary.org/w/index.php?title=विलम्ब&oldid=268107" इत्यस्माद् प्रतिप्राप्तम्