सामग्री पर जाएँ

विलम्बित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्बितम्, त्रि, (वि + लम्ब + क्तः ।) अशीघ्रम् । इत्यमरे शीघ्रपर्य्यायेऽविलम्बितशब्ददर्शनात् ॥ (यथा, रघुवंशे । १ । ३३ । “विलम्बितफलैः कालं स निनाय मनोरथैः ॥”) मन्दत्वे, क्ली । यथा, -- “विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ॥” इत्यमरः ॥ मन्दत्वशीघ्रत्व उभयेतरत्वयुतेषु नृत्यविषयक- गमनविशेषेषु क्रमात्तत्त्वादिनामत्रयं विलम्बिता- दीनां त्रयाणां लयाणां तत्त्वादिकाः संज्ञाः । इति मधुः ॥ साञ्झे । “द्रतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥” इति वेदव्यवस्था ॥ नृत्यगीतादौ च प्रत्येकमवसरबोधार्थं कण्ठ- स्वरादि विलम्बनात् । विलम्बन्ते करचरणादयः प्रत्येकं गतिविशेषप्रदर्शनायात्रेति विलम्बितम् । लवि ङ स्रंसने ध्रौव्यगत्यदनार्थादिति आधारे क्तः । भावे क्तः इति मुकुटः । इति भरतः ॥ विलम्बगमनशीलपशुः । तद्यथा । द्विरद- खड्गोष्ट्रमहिषगोगवयचमरवराहाः । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्बित¦ mfn. (-तः-ता-तं)
1. Falling, pendulous, hanging or falling down.
2. Slow, tardy, retarded.
3. Closely connected with.
4. Slow, (as time in music,) adagio. n. (-तं) Delay. E. विलम्ब delay, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्बित [vilambita], p. p.

Hanging, depending.

Pendent, pendulous.

Depending on, closely connected with.

Tardy, delayed, retarded.

Slow (as time in music opp. to द्रुत). -तम् Delay. -तम् ind. Slowly, tardily.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलम्बित/ वि- mfn. hanging down , pendulous Hariv. Ka1v.

विलम्बित/ वि- mfn. ( ifc. )dependent on , closely connected with BhP.

विलम्बित/ वि- mfn. delayed , retarded , loitering , tardy , slow , measured (in music opp. to द्रुतSee. ) MBh. Ka1v. etc.

विलम्बित/ वि- m. a partic. class of heavy animals L.

विलम्बित/ वि- n. slowness , delay , procrastination (also impers. " it has been delayed ") MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विलम्बित&oldid=268131" इत्यस्माद् प्रतिप्राप्तम्