सामग्री पर जाएँ

विलयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयन¦ n. (-नं)
1. Destroying.
2. Corroding, eating away.
3. Liquefying.
4. Removing, taking away.
5. Attenuating, (as the fluids of the body.)
6. An attenuant.
7. An escharotic. E. वि, ली to melt, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयनम् [vilayanam], 1 Dissolving, liquefying, dissolution.

Corroding.

Removing, taking away.

Attenuating.

An attenuant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलयन/ वि- mfn. dissolving , liquefying Sus3r.

विलयन/ वि- n. dissolution , liquefaction ib.

विलयन/ वि- n. melting (intrans.) Kan2.

विलयन/ वि- n. a partic. product of milk Gaut. Gobh.

विलयन/ वि- n. corroding , eating away W.

विलयन/ वि- n. removing , taking away ib.

विलयन/ वि- n. attenuating or , an attenuant , escharotic (in medicine) ib.

"https://sa.wiktionary.org/w/index.php?title=विलयन&oldid=268163" इत्यस्माद् प्रतिप्राप्तम्