विलसित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलसित¦ mfn. (-तः-ता-तं)
1. Sportive, wanton.
2. Glittering, shining. n. (-तं)
1. Wanton pastime or gestures.
2. A gleam, a flash.
3. Mani- festation. E. वि before लस् to shine, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलसित [vilasita], p. p.

Glittering, shining, gleaming.

Appeared, manifested; तया विलसितेष्वेषु गुणेषु गुणवनिव Bhāg.1.2.31.

Sportive, wanton.

तम् Glittering, gleaming.

A gleam, flash; रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति Ki.5.46; Me.83; V.4.

Appearance, manifestation; as in अज्ञानविलसितम् &c.

Sport, play; dalliance, amorous or wanton gesture (fig. also); अतिपिशुनानि चैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि K.

Action or gesture in general.

Effect, fruit, result; सुकृतविलसितानां स्थानमूर्जस्वलानाम् Māl.2.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलसित/ वि- mfn. gleaming , glittering , shining forth , appearing BhP.

विलसित/ वि- mfn. played , sported (n. also impers. ) Ka1v. Katha1s.

विलसित/ वि- mfn. moving to and fro BhP.

विलसित/ वि- n. flashing , quivering (of lightning) Vikr. Prab.

विलसित/ वि- n. appearing , manifestation( विद्या, व्manifestation of knowledge) Cat.

विलसित/ वि- n. sport play , pastime , dalliance Ka1v. Katha1s.

विलसित/ वि- n. any action or gesture Ragh.

"https://sa.wiktionary.org/w/index.php?title=विलसित&oldid=504470" इत्यस्माद् प्रतिप्राप्तम्