विलस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलस् [vilas], 1 P.

To shine, flash, glitter; वियति च विललास तद्वदिन्दुर्विलसति चन्द्रमसो न यद्वदन्यः Bk.1.69; Me. 49; R.13.76.

To appear, arise, become manifest; प्रेम विलसति महत्तदहो Śi.15.14;9.87.

To sport, amuse oneself, play, frolic about sportively; कापि चपला मधुरिपुणा विलसति युवतिरधिकगुणा &Gimacr;t.7; or हरिरिह मुग्धवधू- निकरे विलासिनि विलसति केलिपरे Gīt.1; पर्यङ्के तया सह विललास H.1.

To sound, echo, reverberate.

To act upon, work upon, show oneself; (खेदः) त्वयि विलसति तुल्यं वल्लभालोकनेन Māl.3.8.

To move about, dart, shoot upwards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलस्/ वि- P. -लसति, to gleam , flash , glitter (only pr. p. -लसत्See. , and pf. -ललासBhat2t2. ); to shine forth , appear , arise , become visible S3is3. ; to sound forth , echo(See. वि-लसन्); to play , sport , dally , be amused or delighted Ka1v. Katha1s. ; to vibrate , coruscate(See. वि-लसत्): Caus. -लाचयति, to cause to dance Va1s.

"https://sa.wiktionary.org/w/index.php?title=विलस्&oldid=268207" इत्यस्माद् प्रतिप्राप्तम्