विलाप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलापः, पुं, (वि + लप + घञ् ।) अनुशोच- नोक्तिः । तत्पर्य्यायः । परिदेवनम् २ । इत्यमरः ॥ अपि च । “क्रन्दनादौ विलापः स्यात् परिदेवनमित्यपि ।” इति शब्दरत्नावली ॥ विलापो दुःखजं वचः । इत्युज्ज्वलनीलमणिः ॥ (यथा, गीतगोविन्दे । १ । २९ । “उन्मादमदनमनोरथपथिक- बधूजनजनितविलापे । अलिकुलसङ्कुलकुसुमसमूह- निराकुलवकुलकलापे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलाप पुं।

अनुशोचनोक्तिः

समानार्थक:विलाप,परिदेवन

1।6।16।1।3

अनुलापो मुहुर्भाषा विलापः परिदेवनम्. विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलाप¦ पु॰ वि + लप--घञ्। परिदेवनोक्तौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलाप¦ m. (-पः) Lamentation, the language of grief and distress. E. वि before लप् to speak, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलापः [vilāpḥ], Wailing, lamentation, a wail, moan; लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः R.12.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलाप/ वि- m. =prec. n. ib.

"https://sa.wiktionary.org/w/index.php?title=विलाप&oldid=268230" इत्यस्माद् प्रतिप्राप्तम्