विलासिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलासिनी, स्त्री, (विलासोऽस्या अस्तीति । विलास + इनिः । ङीप् ।) नारी । इति राज- निर्घण्टः ॥ (यथा, ऋतुसंहारे । ४ । ३ । “न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि ॥”) वेश्या । इति धनञ्जयः ॥ (यथा, महाभारते । ३ । ४६ । १४ । “सिद्धचारणगन्धर्व्वैः सा प्रयाता विलासिनी । बह्वाश्चर्य्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः ॥” विलासशालिनी । यथा, गीतगोविन्दे । १ । ४० । “विलासिनि ! विलसति केलिपरे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलासिनी¦ स्त्री॰ विलासोऽस्त्यस्या भूम्ना इनि ङीप्।

१ नार्य्यां राजनि॰।

२ वेश्यायां धरणिः।

३ भोगवतित्रि॰।

४ सर्पे

५ कृष्णे

६ ह्नौ च पु॰ मेदि॰

७ चन्द्रे

८ जरे,

९ महादेवे पु॰ शब्दर॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलासिनी [vilāsinī], 1 A woman (in general).

A coquettish or wanton woman; हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे Gīt.1; Ku.7.69; Śi.8.5; R.6.17.

A wanton, harlot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलासिनी/ वि- f. a charming or lively or wanton or coquettish woman , wife , mistress (also 699703 निकाf. Pan5car. ; 699703.1 नी-जनm. S3is3. )

"https://sa.wiktionary.org/w/index.php?title=विलासिनी&oldid=504473" इत्यस्माद् प्रतिप्राप्तम्