सामग्री पर जाएँ

विलिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलिप् [vilip], 6 P.

To smear, anoint, rub on; तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् Ku.5.79; Bk.3.2;15.6; Śi.16.62.

To pollute, defile, taint, contaminate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलिप्/ वि- P. A1. -लिम्पति, ते, to smear or spread over , anoint (also " to anoint one's self " P. ) S3Br. etc. ; to smear or spread with( instr. ) Kum. : Caus. -लेपयति, to smear or anoint with( instr. ) Hcat. ; -लिम्पयतिSee. -लिम्पित.

"https://sa.wiktionary.org/w/index.php?title=विलिप्&oldid=268428" इत्यस्माद् प्रतिप्राप्तम्