विलीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलीनः, त्रि, (वि + ली + क्तः ।) प्राप्तद्रवीभाव- घृतादिः । तत्पर्य्यायः । विद्रुतः २ द्रुतः ३ । इत्यमरः ॥ विश्लिष्टः । विशेषेण लीनः । यथा, -- “करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो- र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः । इति त्रस्यद्गोपानुचितनिभृतालापजनित- स्मितं बिभ्रद्देवो जगदवतु गोवर्द्धनधरः ॥” इति छन्दोमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलीन वि।

स्वतःप्राप्तद्रवीभावः

समानार्थक:विलीन,विद्रुत,द्रुत

3।1।100।1।4

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ। सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलीन¦ त्रि॰ वि लीं--क्त।

१ प्राप्तद्रवीभावे घृतादौ, अमरः।

२ विश्लिष्टे

३ नष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलीन¦ mfn. (-नः-ना-नं)
1. Liquid, liquefied, semifluid, as melted oil or butter, &c.
2. Disappeared, perished, removed from sight, either temporarily or permanently.
3. Imagined, formed or infused, as in the mind.
4. Contiguous to, in contact with, united or blend- ed with.
5. Immersed in. E. वि before ली to melt, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलीन [vilīna], p. p.

Sticking to, clung or attached to.

Perched or settled on, alighting on.

Contiguous to, in contact with.

Melted, dissolved, liquefied.

Disappeared, vanished.

Dead, perished.

Infused into the mind, imagined.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलीन/ वि-लीन mfn. clinging or sticking or attached to , fixed on , immersed in( loc. or comp. ) Ka1v. Pan5car.

विलीन/ वि-लीन mfn. ( ifc. )alighted or perched on (said of birds) Katha1s.

विलीन/ वि-लीन mfn. sticking(See. comp. )

विलीन/ वि-लीन mfn. hidden , disappeared , perished , absorbed in( loc. ) MaitrUp. MBh. etc.

विलीन/ वि-लीन mfn. dissolved , melted , liquefied ChUp. Katha1s. Sus3r.

विलीन/ वि-लीन mfn. contiguous to , united or blended with W.

विलीन/ वि-लीन mfn. infused into the mind , imagined ib.

"https://sa.wiktionary.org/w/index.php?title=विलीन&oldid=268464" इत्यस्माद् प्रतिप्राप्तम्