विलुम्पक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलुम्पक¦ m. (-कः) A thief, a robber.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलुम्पकः [vilumpakḥ], A thief, robber, ravisher; तदद्य नः पापमुपै- त्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् Bhāg.1.18.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलुम्पक/ वि- mf( इका)n. one who breaks or tears off etc.

विलुम्पक/ वि- m. a robber , ravisher BhP.

विलुम्पक/ वि- m. a destroyer MBh. .

"https://sa.wiktionary.org/w/index.php?title=विलुम्पक&oldid=504476" इत्यस्माद् प्रतिप्राप्तम्