विलेख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलेखः [vilēkhḥ], A hole, cavity; छायातपविलेखं च Mb.14.45.4.

खा A scratch, mark.

A written contract.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलेख/ वि-लेख m. scratching , tearing up , wounding S3is3. Ka1tyS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=विलेख&oldid=268561" इत्यस्माद् प्रतिप्राप्तम्