विलोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोचनम्, क्ली, (विलोच्यते दृश्यतेऽनेनेति । वि + लोचि + ल्युट् ।) चक्षुः । इति जटाधरः ॥ (यथा, कुमारे । ३ । ६७ । “उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥”) दर्शनञ्च ॥ (विरुद्धे लोचने यस्येति । विकृतनयने, त्रि । यथा, देवीभागवते । ५ । ३१ । ४३ । “यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि । लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोचन¦ न॰ वि + लुच--करणे ल्युट्।

१ नेत्रे जटा॰। भावेल्युट्।

२ दर्शने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोचन¦ n. (-नं) The eye. E. वि before लोच् to see, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोचनम् [vilōcanam], The eye; R.7.8; Ku.4.1;3.67; तृष्णा- लोलविलोचने कलयति प्राचीं चकोरीगणे । Bv.1.4; also seeing, sight. -a. Distorting the eyes (विपरीतदृष्टि); शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोचनः Mb.12.168.14. -Comp. -अम्बु n. tears. -पथः the range of vision. -पातः a glance, look.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोचन/ वि--लोचन mfn. (for 2. See. वि-लोच्)distorting the eyes MBh.

विलोचन/ वि--लोचन m. N. of a poet Va1s. , Introd.

विलोचन/ वि--लोचन m. of a mythical person Katha1s.

विलोचन/ वि--लोचन m. of an antelope Hariv.

विलोचन/ वि-लोचन mfn. (loc ; for 1. See. p. 952 , col. 2) " causing to see " or " seeing "( ifc. ) Hariv. 14943

विलोचन/ वि-लोचन n. ( ifc. f( आ). )the eye , sight Hariv. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विलोचन&oldid=268651" इत्यस्माद् प्रतिप्राप्तम्