विलोप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोपः, पुं, विशेषेण लोपः । विपूर्ब्बलुपधातो- र्घञ्प्रत्ययेन निष्पन्नः ॥ (यथा, कामन्दकीय- नीतिसारे । ५ । ६५ । “काले स्थाने च पात्रे च न हि वृत्तिं विलो- पयेत् । एतद्वृत्तिविलोपेन राजा भवति गर्हितः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोप¦ m. (-पः)
1. Seizing, taking away.
2. Loss, disappearance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोपः [vilōpḥ], 1 Taking away, carrying off, seizure, plunder.

Loss, destruction, disappearance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोप/ वि-लोप m. carrying off , taking away Hariv.

विलोप/ वि-लोप m. a break , interruption , disturbance , injury MBh. Ka1v. etc. (See. अ-विल्)

विलोप/ वि-लोप m. ruin , loss R.

विलोप/ वि-लोप etc. See. वि-लुप्, col. 1.

"https://sa.wiktionary.org/w/index.php?title=विलोप&oldid=504477" इत्यस्माद् प्रतिप्राप्तम्