विलोभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोभः, पुं, विलोभनम् । विशेषलोभः । विपूर्ब्बक- लुभधातोर्घञ् प्रत्ययेन निष्पन्नः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोभ¦ m. (-भः) Attraction, delusion, seduction. E. वि before लुभ् to delude, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोभः [vilōbhḥ], Attraction, seduction, allurement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोभ/ वि-लोभ m. attraction , delusion , seduction W

विलोभ/ वि-लोभ etc. See. वि-लुभ्ib.

"https://sa.wiktionary.org/w/index.php?title=विलोभ&oldid=268731" इत्यस्माद् प्रतिप्राप्तम्