विलोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोमम्, क्ली, अरघट्टकः । इति मेदिनी ॥

विलोमम्, त्रि, विपरीतम् । तत्पर्य्यायः । प्रति- कूलम् २ अपसव्यम् ३ अपष्ठुरम् ४ वामम् ५ प्रसव्यम् ६ प्रतीपम् ७ प्रतिलोमम् ८ अपष्ठु ९ । इति हेमचन्द्रः ॥ सव्यम् १० विलोमकम् ११ । इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । ९४ । १२ । “द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृतहितभक्षी नैकशोऽसृक्छकृच्च ॥”)

विलोमः, पुं, सर्पः । वरुणः । कुक्कुरः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोम¦ त्रि॰ विगतं लोम यत्र अच्समा॰।

१ विपरीतेहेमच॰

२ अरघट्टके न॰

३ सर्पे

४ कुक्कुरे पुंस्त्री॰ स्त्रियांङीष्

५ वरुणे च पु॰ मेदि॰।

६ व्यस्तत्रैराशिक-फलज्ञापके क्रियाभेदे
“व्यस्तविधिर्विलोमे” लीला॰।

७ व्युत्क्रमान्विते यथा अकारादिहकारान्तवर्णानां व्युत्क्रमेण हकाराद्यकारान्ततया जपः। सप्तशतीप्रयोगमेदेमार्कण्डेय उवाचेत्यादिकस्य सावर्णिर्भविता मनुरित्यन्तस्यमालामन्त्रस्य व्युत्क्रमेण पाठः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोम¦ mfn. (-मः-मी-मं) Reverse, opposite, contrary, backward, against the hair. m. (-मः)
1. Reverse, opposite course or order, &c.
2. A snake.
3. VARUN4A, regent of the waters.
4. A dog. n. (-मं) A water-wheel, or machine for raising water. f. (-मी) Emblic myrobalan. E. वि implying difference, &c., and लोम the hair of the body; also with कन् added विलोमक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोम [vilōma], a. (-मी f.)

Inverted, inverse, contrary, opposite.

Produced in the reverse order.

Backward.

Hairless.

Refractory.

मः Reverse order, inversion.

A dog.

A snake.

N. of Varuṇa. -मम् A waterwheel, machine for raising water from a well. -Comp. -उत्पन्न, -ज, -जात, -वर्णa. 'born in the reverse order'; i. e. born of a mother whose caste is superior to the father's; cf. -प्रतिलोमज also.

क्रिया, विधिः a reverse action.

a rule of inversion (in math.). -जिह्वः, -रसनः an elephant. -त्रैराशि- कम् rule of three inverse. -पाठः recitation in reverse order.

विधिः reversed ceremony.

(Arith.) rule of inversion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोम/ वि--लोम See. s.v.

विलोम/ वि-लोम mf( आ)n. (fr. 3. वि+ लोमन्)against the hair or grain , turned the wrong way , inverted , contrary to the usual or proper course , opposed( पवन-विल्, " turned against the wind " ; 699880 अम्ind. , " backwards ") GopBr. Var. Ra1jat.

विलोम/ वि-लोम mf( आ)n. produced in reverse order MW.

विलोम/ वि-लोम mf( आ)n. refractory VarBr2S.

विलोम/ वि-लोम mf( आ)n. hairless(See. ताbelow)

विलोम/ वि-लोम m. reverse order , opposite course , reverse W.

विलोम/ वि-लोम m. a snake L.

विलोम/ वि-लोम m. a dog L.

विलोम/ वि-लोम m. N. of वरुणL.

विलोम/ वि-लोम n. a water-wheel or machine for raising water from a well L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VILOMA (VILOMĀ) : A King. In Bhāgavata, King Viloma is stated as the son of King Vahni (Fire) and in Viṣṇu Purāṇa, as the son of Kapotaromā.


_______________________________
*4th word in left half of page 856 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलोम वि.
प्रतिकूल, विपरीत, असहज, जै.ब्रा. II.248।

"https://sa.wiktionary.org/w/index.php?title=विलोम&oldid=480262" इत्यस्माद् प्रतिप्राप्तम्