विवध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवधः, पुं, (विविधो वधो हननं गमनं वा यत्र ।) पर्य्याहारः । स तु धान्यतण्डुलादिः । मार्गः । पन्थाः । इत्यमरभरतौ ॥ व्रीहितृणादेः पर्य्या- हरणम् । इति स्वामी ॥ उपरितो बद्धशिक्य- स्कन्धबाह्यकाष्ठम् । वा~क् इति ख्यातम् । इति भानुदीक्षितः ॥ भारः । इति मुकुटधृतविश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवध पुं।

पर्याहारः

समानार्थक:विवध,वीवध

3।3।96।2।1

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः। पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

विवध पुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

3।3।96।2।1

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः। पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवध¦ m. (-धः)
1. A road, a highway.
2. A yoke for carrying burdens.
3. A load.
4. Storing grain or hay, &c.
5. An ewer, a pitcher. E. वि before वध् to strike, aff. घञ्; also वीवध |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवध [vivadha], a. Various, diverse, manifold, multiform, sundry; सो$भिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः Ms.1. 8,39. -धम् A variety of action or gesture.

विवधः [vivadhḥ], 1 A yoke for carrying burdens.

A road, high-way.

A load, burden.

Storing grain; provisions.

A pitcher.

The income which a king obtains from his subjects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवध/ वि-वध m. or वी-वध(prob. fr. वध्= वह्; See. वधु)a shoulder-yoke for carrying burdens TA1r. A1s3vGr2. etc. (See. वि-and सव्)

विवध/ वि-वध m. a store of grain or hay , provisions etc. Ka1v. Ka1m. Pan5cat.

विवध/ वि-वध m. a partic. एका-ह, Vaita1n.

विवध/ वि-वध m. a road , highway L. ( वीव्Pat. on Pa1n2. 2-3 , 12 Va1rtt. 1 )

विवध/ वि-वध m. a ewer , pitcher W.

विवध/ वि-वध m. the income which a king obtains from his subjects L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवध पु.
कन्धे का जुआ, = वीवध, काशिकर, इण्डेक्स I।

"https://sa.wiktionary.org/w/index.php?title=विवध&oldid=504479" इत्यस्माद् प्रतिप्राप्तम्