विवर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरम्, क्ली, (विवृणोतीति । वि + वृ + पचाद्यच् ।) छिद्रम् । इत्यमरः ॥ (यथा, रघुः । ११ । १८ । “यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥”) दोषः । इति मेदिनी ॥ (यथा, महाभारते । १ । १४१ । १७ । “एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः । राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥” अवकाशः । यथा, भागवते । ५ । १० । १२ । “विशेषबुद्धेर्विवरं मबाक् च पश्याम यन्न व्यवहारतोऽन्यत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।1।2।4

अधोभुनपातालं बलिसद्म रसातलम्. नागलोकोऽथ कुहरं शुषिरं विवरं बिलम्.।

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर¦ न॰ वि + वृ--अच्।

१ छिद्रे अमरः

२ दोषे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर¦ n. (-रं)
1. A hole, a chasm, a vacuity.
2. Fault, defect.
3. Sepa- ration, disjunction.
4. A solitary place.
5. The number “nine.” E. वि before वृञ् to choose, to cover, &c., and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरम् [vivaram], 1 A fissure, hole, cavity, hollow, vacuity; यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः R.11.18;9. 61;19.7; धीरनादभरितकर्णविवरं प्रिये मदयन्तिके इति व्याहरति Māl.7.

An interstice, interval, intervening space; तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् Mb.3.171.29; Bhāg.5. 1.12; अयमरविवरेभ्यश्चातकैर्निष्पतद्भिः Ś.7.7.

A solitary place; विवरे$पि नैनमनिगूढमभिभवितुमेष पारयन् Ki.12.37.

A fault, flaw, defect, weak point.

A breach, wound.

The number 'nine'.

Expansion, opening, widening.

The lower region (पाताल); ज्योतिषां विवराणां च यथेदमसृजद्विभुः Bhāg.6.1.5. -रः Expansion.-Comp. -नालिका a flute, fife. -प्रवेशः entrance into a chasm (one of the means of getting one's desired object); Pt.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर/ वि-वर वि-वरणetc. See. under वि-1. वृ, p.988.

विवर/ वि-वर m. n. a fissure , hole , chasm , slit , cleft , hollow , vacuity (also applied to the apertures of the body and to gaping wounds) RV. etc.

विवर/ वि-वर m. intermediate space , interstice MBh. Ka1v. etc.

विवर/ वि-वर m. difference VarBr2S. Gan2it.

विवर/ वि-वर m. a breach , fault , flaw , vulnerable or weak point MBh. Ka1v.

विवर/ वि-वर m. harm , injury Ma1rkP.

विवर/ वि-वर m. expansion , opening , widening BhP.

विवर/ वि-वर m. N. of the number " nine "(See. above and under रन्ध्र) MW.

विवर/ वि-वर m. a partic. high number Buddh.

"https://sa.wiktionary.org/w/index.php?title=विवर&oldid=268998" इत्यस्माद् प्रतिप्राप्तम्