विवरणम्

विकिशब्दकोशः तः

भवता एतादृशमेकं पृष्टं प्रति संबंधनम् अनुसृतम्, यत्पृष्ठं न इदानींयावत् विद्यते।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरणम्, क्ली, (वि + वृ + ल्युट् ।) व्याख्या । इति हलायुधः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरणम् [vivaraṇam], 1 Displaying, expressing, unfolding, opening.

Exposing, laying bare or open.

Exposition, explanation, gloss, comment, interpretation.

Describing, description.

A sentence.

"https://sa.wiktionary.org/w/index.php?title=विवरणम्&oldid=506974" इत्यस्माद् प्रतिप्राप्तम्