विवर्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर्जित [vivarjita], p. p.

Left, abandoned.

Shunned.

Deprived of, destitute of, without (usually in comp.); प्रधानो$प्यप्रधानः स्याद्यदि सेवाविवर्जितः Pt.1.34.

Given, distributed.

That from which anything is subtracted; diminished by.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर्जित/ वि- mfn. avoided , left , abandoned by , destitute or deprived of , free or exempt from( instr. or comp. ) Up. Ya1jn5. MBh. etc.

विवर्जित/ वि- mfn. ( ifc. )that from which anything is excluded , excepting , excluding Ka1v. VarBr2S.

विवर्जित/ वि- mfn. that from which anything is subtracted , diminished by Gan2it.

विवर्जित/ वि- mfn. distributed , given Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=विवर्जित&oldid=269086" इत्यस्माद् प्रतिप्राप्तम्