विवर्धन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर्धनम् [vivardhanam], 1 Increasing.

Increase, augmentation, growth.

Enlargement, aggrandisement.

Cutting, dividing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवर्धन/ वि-वर्धन n. (for 2. See. under वि-वृध्)the act of cutting off , cutting , dividing W.

विवर्धन/ वि-वर्धन mf( ई, rarely आ)n. (for 1. See. under वि-वर्ध्)augmenting , increasing , furthering , promoting( gen. or comp. ) MBh. Ka1v. etc.

विवर्धन/ वि-वर्धन m. N. of a warrior MBh.

विवर्धन/ वि-वर्धन n. growth , increase , prosperity MBh. R. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIVARDHANA : A King in ancient India. Mention is made in Mahābhārata, Sabhā Parva, Chapter 4, Stanza 21, that this King was a prominent member of the assembly of Yudhiṣṭhira.


_______________________________
*4th word in right half of page 878 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विवर्धन&oldid=437517" इत्यस्माद् प्रतिप्राप्तम्