विवश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवशः, त्रि, (विरुद्धं वष्टीति । वि + वश + अच् ।) अवश्यात्मा । अरिष्टदुष्टधीः । इति मेदिनी ॥ द्वे आसन्नमरणसूचितलक्षणेन दूषितबुद्धौ । विरुद्धं वष्टि विवशः अल् । आसन्नमरणख्यापकं लिङ्गमरिष्टम् । तेन दुष्टा धीर्यस्य स तथा । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवश वि।

आसन्नमरणलक्षणेन_दूषितमतिः

समानार्थक:विवश,अरिष्टदुष्टधी

3।1।44।1।3

विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः। कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवश¦ त्रि॰ विगतो वश आयत्तता यस्य।

१ अस्वतन्त्रे

२ व्याकुले

३ अरिष्टबुद्धियुते मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवश¦ mfn. (-शः-शा-शं)
1. Subject, subjected.
2. Independent.
3. Appre- hensive of death, unwilling though about to die.
4. Desirous of death, sedate at that period, or having the soul free from worldly cares and fears.
5. Uncontrolled, unrestrained, unsubdued.
6. Fainted, unconscious. E. वि before वश् to wish, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवश [vivaśa], a.

Uncontrolled, independent, unsubdued.

Having lost control over oneself, dependent, subject, under control (of another), helpless; विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि Mb.3.281.22; परीता रक्षोभिः श्रयति विवशा कामपि दशाम् Bv.1.83; मित्रस्नेहाद्विवशमधुना साहसे मां नियुङ्क्ते Mu.6.18; जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् Bh. 3.15; Śi.2.58; सोद्योगं नरमायान्ति विवशाः सर्वसंपदः H. 1.151; Mv.6.32,63; Bhāg.1.1.14.

Insensible, not master of oneself; विवशा कामवधूर्विबोधिता Ku.4.1.

Dead, perished; उपलब्धवती दिवशच्युतं विवशा शापनिवृत्ति- कारणम् R.8.82.

Desirous or apprehensive of death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवश/ वि--वश mf( आ)n. deprived or destitute of will , powerless , helpless (" through " comp. ) , unwilling , involuntary , spontaneous( ibc. " involuntarily ") Mn. etc.

विवश/ वि--वश mf( आ)n. (only W. )unrestrained

विवश/ वि--वश mf( आ)n. independent

विवश/ वि--वश mf( आ)n. subject

विवश/ वि--वश mf( आ)n. apprehensive of death

विवश/ वि--वश mf( आ)n. desirous of death (as being free from worldly cares)

विवश/ वि--वश m. a town , suburb (?) Gal.

विवश/ वि--वश m. pl. v.l. for विविंशbelow VP.

"https://sa.wiktionary.org/w/index.php?title=विवश&oldid=269224" इत्यस्माद् प्रतिप्राप्तम्