विवह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवह् [vivah], 1 P.

To remove, take away, drive off.

To marry. -Caus. To give in marriage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवह्/ वि- P. -वहति(rai-ely A1. ) , to bear or carry off , remove RV. MBh. ; to lead away (the bride from her father's house) , take in marriage , marry AV. etc. ; (also A1. , with or without मिथस्)to marry or form a matrimonial alliance together Gobh. A1past. BhP. : Caus. -वाहयति, to marry (a girl) to( gen. or सह) MBh. Pan5cat. ; ( A1. )to lead home , take to wife Katha1s. Vet. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=विवह्&oldid=269272" इत्यस्माद् प्रतिप्राप्तम्