विवादी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवादी, [न्] त्रि, (विवादोऽस्यास्तीति । विवाद + इनिः ।) विवादकर्त्ता । यथा, -- “अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यं विवादिनाम् ॥” इति व्यवहारतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=विवादी&oldid=167001" इत्यस्माद् प्रतिप्राप्तम्