विवास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवास¦ mfn. (-सः-सा-सं) Without clothes, naked. m. (-सः) Banishment. E. वि priv., and वास vesture or abode.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवासः [vivāsḥ] विवासनम् [vivāsanam], विवासनम् 1 Banishment, sending into exile, expulsion; रामस्य गात्रमसि दुर्वहगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते U.2.1.

Separation from; प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह Mb.14.16.34. -विवासकाले ind. At the time of daybreak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवास/ वि--वास mfn. without clothes , naked W.

विवास/ वि--वास m. pl. (for 3. and 4. See. under वि-4. and 5. वस्) v.l. for -विंशbelow VP.

विवास/ वि-वास m. (for 1. and 2. See. p. 952 , col. 2) shining forth , dawning A1s3vS3r.

विवास/ वि-वास m. (for 3. See. under वि-2. वच्)leaving home , banishment MBh. R. etc.

विवास/ वि-वास m. separation from( instr. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=विवास&oldid=504484" इत्यस्माद् प्रतिप्राप्तम्