विवाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाहः, पुं, (विशिष्टं वहनम् । वि + वह + घञ् ।) उद्वाहः । दारपरिग्रहः । तत्पर्य्यायः । उपयमः २ परिणयः ३ उद्बाहः ४ उपयामः ५ पाणिपीडनम् ६ । इत्यमरः ॥ दारकर्म्म ७ करग्रहः ८ । इति शब्दरत्नावली ॥ पाणि- ग्रहणम् ९ निवेशः १० पाणिकरणम् ११ । इति जटाधरः ॥ स चाष्टविधः । यथा, -- “ब्राह्म्यो विवाह आहूय दीयते शक्त्यलङ्कृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ यज्ञस्थायर्त्विजे दैवमादायार्षन्तु गोयुगम् । चतुर्द्दशप्रथमजः पुनात्युत्तरजश्च षट् ॥ इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने । सकायः पावयेत्तज्जः षड्वंश्यांश्च सहात्मना ॥ आसुरो द्रषिणादानात् गान्धर्व्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥” इति याज्ञवल्क्यः ॥ * ॥ नापितेन मुक्तायां गवि जामाता पठति । प्रजा- पतिरृषिस्तृष्टुप् छन्दो गौर्देवता गवानुमन्त्रणे विनियोगः । ओ~ माता रुद्राणां दुहिता वसूनां स्वसादित्यानां अमृतस्य नाभिः प्रनुवोचं चिकि- तुषे जनाय मा गा मना गा मदितीं वधिष्ट । अनेन गां विसर्ज्जयेत् । ततो मङ्गलं कुर्य्यात् । ततो भर्त्तुर्व्वामपार्श्वे बधूमुपवेशयेत् । इति सम्प्रदानं समाप्तम् ॥ * ॥ इति भवदेवभट्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाह पुं।

विवाहः

समानार्थक:विवाह,उपयम,परिणय,उद्वाह,उपयाम,पाणिपीडन

2।7।56।1।2

परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ। तथा परिणयोद्वाहोपयामाः पाणिपीडनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाह¦ पु॰ वि + वह--घञ्। दारपरिग्रहे तज्जनके व्या-पारे च। उद्वाहशब्दे उपयमशब्दे च दृश्यम्।
“भार्य्यात्वसम्पादकज्ञानं विवाहः” इति उद्वा॰{??}घु॰। भार्य्यात्वस्योपलक्षणतया निवेशः। तेन नान्योन्याश्रयःचरमसंस्कारो विजातीयसंस्कारो वा विवाहः” इत्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाह¦ m. (-हः) Marriage; eight recognized forms of marriage are enu- merated by Hindu law-givers, viz:-- “ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः | गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ||” E. वि mutually, वह् to take, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाहः [vivāhḥ], Marriage; (Hindu lawgivers enumerate eight forms of marriage; ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथा$$सुरः । गांधर्वो राक्षसश्चैव पैशाचश्चाष्टमो$धमः ॥ Ms.3.21; see Y.1. 58-61 also; for explanation of these forms see s. v.).-Comp. -चतुष्टयम् marrying four wives. -दीक्षा the marriage ceremony or rite; विवाहदीक्षां निरवर्तयद् गुरुः R.3.33. -नेपथ्यम्, -वेषः a marriage-dress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाह/ वि-वाह m. leading away(of the bride from her father's house), taking a wife , marriage with( instr. with or without सह) AV. etc. etc. (eight kinds of marriage are enumerated in Mn. iii , 21 , viz. ब्राह्म, दैव, आर्ष, प्राजापत्य, आसुर, गान्धर्व, राक्षस, and पैशाच; See. Ya1jn5. i , 58-61 and IW. 190 etc. )

विवाह/ वि-वाह m. a partic. wind S3ak. Sch. (prob. w.r. for वि-वह)

विवाह/ वि-वाह m. a vehicle (and " marriage ") AitBr. vii , 13

विवाह/ वि-वाह n. a partic. high number Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the four sons in the ३०थ् Kalpa of शर्व, red in colour, attire, etc. वा. २२. ३०. [page३-261+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIVĀHA (MARRIAGE) :

1) General information. In ancient India marriage was considered to be a sacrifice performed in accordance with social customs. Marriage was allowed to those who had completed education at the age of sixteen. (Samāvar- tana). Father or teacher teaches the pupil the Vedas and Vedāṅgas. When the education is completed the teacher or father makes him sit on a seat decorated with flowers, sandalwood etc. and do Godānavrata. Then he is offered Pañcāmṛta (milk, curd, butter, honey and water). This is called Samāvartana. With this his brahmacarya ends, and he is allowed to marry and lead the life of a house-holder.

Marriage is a ceremony with four secondary rites Viz, Kanyādāna, Śacīyāga, Vivāha, Caturthīkarman. If the husband is dead, or lost, or has renounced the world, or has become a eunuch or is expelled from society, the woman is allowed to take another husband. If the husband dies, the wife should be given to the brother of the husband. If there is no brother she could accept anybody whom she likes.

2) Eight kinds of marriages. The woman and man should not be of the same Gotra (family). One could marry a girl who is above seven generations on the paternal line and above five generations on the mater- nal line. Eight types of marriages allowed in Manu- smṛti, Chapter 3, are given below:

(i) Brāhma. A man of good qualities and good family is asked to come and receive the damsel. This is Brāhma. The radiance of this marriage will give the man prosperity.

(ii) Ārṣa. After getting a couple of cows from the bridegroom the bride is given to him.

(iii) Prājāpatya. The virgin is given to the man, who had requested for her hand as a duty.

(iv) Daiva. The virgin is offered to the master who is engaged in performing a sacrifice.

(v) Gāndharva. Marriage between a man and a woman with equal love on either part.

(vi) Āsura. Giving money in return for the damsel and marrying her. This type is mean.

(vii) Rākṣasa. Carrying the damsel away by fight or force.

(viii) Paiśāca. Marrying a damsel when she is sleeping or lying unconscious.


_______________________________
*3rd word in right half of page 878 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विवाह&oldid=504485" इत्यस्माद् प्रतिप्राप्तम्