विवाहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाहितः, पुं क्ली, (वि + वह + णिच् + क्तः ।) कृतविवाहः । यथा, -- “शनैश्चरदिने चैव यदि रिक्ता तिथिर्भवेत् । तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिता ॥” अपि च । “विष्णुभाद्ये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे । एभिर्विवाहिता कन्या नित्यमेव सुदुःखिता ॥” इति ज्योतिस्तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाहित¦ पु॰ विवाहो ज तोऽस्य तार॰ इतच्। जात-विवाहे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाहित¦ mfn. (-तः-ता-तं) Married. E. वि before वह् to bear, causal v., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाहित [vivāhita], p. p. Married.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवाहित/ वि- mfn. caused to marry , married (said of men and women) Pan5cat. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विवाहित&oldid=269591" इत्यस्माद् प्रतिप्राप्तम्