विविक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्तम्, त्रि, (वि + विच + क्तः ।) पवित्रम् । विजनम् । इत्यमरः ॥ (यथा, गीतायाम् । १३ । १० । “विविक्तदेशसेवित्वमरतिर्ज्जनसंसदि ॥”) असम्पृक्तः । (यथा, माघे । ११ । १७ । “पुनरुषसि विविक्तैर्म्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥”) विवेकी । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्त वि।

विजनः

समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश

2।8।22।2।1

पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः॥

सम्बन्धि2 : रहस्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्त¦ त्रि॰ वि + विच--क्त।

१ निर्जने

२ पवित्रे अमरः

३ असंयुक्ते च।

४ कर्त्तरि--क्त।

४ विवेकिनि त्रि॰ मेदि॰

५ दुर्भगायां स्त्रियां स्त्री त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Lonely, solitary, desert.
2. Pure, faultless.
3. Separated, distinguished, disjoined, detached.
4. Discrimina- tive, judicious, a judge.
5. Discriminated, judged.
6. Profound, (as judgment or thought.)
7. Intent on. n. (-क्तं)
1. Loneliness.
2. A solitary place. f. (-क्ता) A woman disliked by her husband. E. वि before विच् to be or make separate, aff. क्त | [Page671-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्त [vivikta], p. p.

Separated, detached, disjoined, abstracted; अपश्यमनेकानि गोसहस्राणि वर्णशो विविक्तानि Mb. 3.198.5; विविक्तवर्णभरणा Ki.14.3.

Lonely, solitary, retired, sequestered; विविक्तदेशसेवित्वमरतिर्जनसंसदि Bg.13. 1.

Single, alone.

Distinguished, discriminated; यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसंभवात् Bhāg.11.22.9.

Judicious; वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते Ms.11.6.

Pure, faultless; स्त्रीपुंभिदा न तु सुतस्य विविक्तदृष्टेः Bhāg.1. 4.5; प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः Ratn.1.19.

Profound (as a judgement or thought).

Intent on.

Devoid of, free from; प्रसन्नदिक्पांसुविविक्तवातम् Ku.1.23.

Having the knowledge, known; विविक्तपरव्यथो व्यथामाचरति Bhāg.5.26.17.

क्तम् A lonely or solitary places; विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति V.2; Ś.5.5; Śi.8.7; विविक्तसेवी Bg.18.52.

Loneliness, privacy, seclusion.

Clearness, purity. -क्ता An unlucky or ill-fated woman, one disliked by her husband (दुर्भगा). -Comp. -सेविन् a. seeking solitude, lonely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विविक्त/ वि-विक्त वि-विक्वस्etc. See. below.

विविक्त/ वि-विक्त mfn. separated , kept apart , distinguished , discriminated Kap. MBh. BhP.

विविक्त/ वि-विक्त mfn. isolated , alone , solitary Mn. MBh. etc.

विविक्त/ वि-विक्त mfn. ( ifc. )alone with i.e. intent upon( e.g. चिन्ता-व्) MBh.

विविक्त/ वि-विक्त mfn. free from( instr. or comp. ) Hariv. Kum.

विविक्त/ वि-विक्त mfn. pure , clean , neat , trim Mn. MBh. etc.

विविक्त/ वि-विक्त mfn. clear , distinct Hariv. Ka1m.

विविक्त/ वि-विक्त mfn. discriminative , judicious ( = वि-वेकिन्) L.

विविक्त/ वि-विक्त mfn. profound (as judgement or thought) W.

विविक्त/ वि-विक्त m. = वसु-नन्दनor वसु-नन्दL.

विविक्त/ वि-विक्त n. separation , solitude , a lonely place(See. comp. )

विविक्त/ वि-विक्त n. clearness , purity Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(विविक्तनामन्-भा। प्।)--a son of हिरण्य- retas of कुशद्वीप. भा. V. २०. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIVIKTA : A king of Kuśadvīpa. He was the son of Hiraṇyaretas. (Bhāgavata, Skandha 5).


_______________________________
*5th word in right half of page 879 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विविक्त&oldid=504487" इत्यस्माद् प्रतिप्राप्तम्